The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 123


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 123

पर्थू रथो दक्षिणाया अयोज्यैनं देवासो अम्र्तासो अस्थुः |
कर्ष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषायक्षयाय ||
पूर्वा विश्वस्माद भुवनादबोधि जयन्ती वाजं बर्हती सनुत्री |
उच्चा वयख्यद युवतिः पुनर्भूरोषा अगन परथमा पूर्वहूतौ ||
यदद्य भागं विभजासि नर्भ्य उषो देवि मर्त्यत्रा सुजाते |
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ||
गर्हं-गर्हमहना यात्यछा दिवे-दिवे अधि नामा दधाना |
सिषासन्ती दयोतना शश्वदागादग्रम-अग्रमिद भजतेवसूनाम ||
भगस्य सवसा वरुणस्य जामिरुषः सून्र्ते परथमा जरस्व |
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ||
उदीरतां सून्र्ता उत पुरन्धीरुदग्नयः शुशुचानासोस्थुः |
सपार्हा वसूनि तमसापगूळ्हाविष कर्ण्वन्त्युषसो विभातीः ||
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते |
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ||
सद्र्शीरद्य सद्र्शीरिदु शवो दीर्घं सचन्ते वरुणस्यधाम |
अनवद्यास्त्रिंशतं योजनान्येकैका करतुं परियन्ति सद्यः ||
जानत्यह्नः परथमस्य नाम शुक्रा कर्ष्णादजनिष्ट शवितीची |
रतस्य योषा न मिनाति धामाहर अहर्निष्क्र्तमाचरन्ती ||
कन्येव तन्वा शाशदानानेषि देवि देवमियक्षमाणम |
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कर्णुषे विभाती ||
सुसंकाशा मात्र्म्र्ष्टेव योषाविस्तन्वं कर्णुषे दर्शे कम |
भद्रा तवमुषो वितरं वयुछ न तत ते अन्या उषसोनशन्त ||
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य |
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमानाुषासः ||
रतस्य रश्मिमनुयछमाना भद्रम-भद्रं करतुमस्मासु धेहि |
उषो नो अद्य सुहवा वयुछास्मासु रायो मघवत्सु च सयुः ||

pṛthū ratho dakṣiṇāyā ayojyainaṃ devāso amṛtāso asthuḥ |
kṛṣṇādudasthādaryā vihāyāścikitsantī mānuṣāyakṣayāya ||
pūrigvedaā viśvasmād bhuvanādabodhi jayantī vājaṃ bṛhatī sanutrī |
uccā vyakhyad yuvatiḥ punarbhūroṣā aghan prathamā pūrigvedaahūtau ||
yadadya bhāghaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte |
devo no atra savitā damūnā anāghaso vocati sūryāya ||
ghṛhaṃ-ghṛhamahanā yātyachā dive-dive adhi nāmā dadhānā |
siṣāsantī dyotanā śaśvadāghādaghram-aghramid bhajatevasūnām ||
bhaghasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva |
paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena ||
udīratāṃ sūnṛtā ut purandhīrudaghnayaḥ śuśucānāsoasthuḥ |
spārhā vasūni tamasāpaghūḷhāviṣ kṛṇvantyuṣaso vibhātīḥ ||
apānyadetyabhyanyadeti viṣurūpe ahanī saṃ carete |
parikṣitostamo anyā ghuhākaradyauduṣāḥ śośucatā rathena ||
sadṛśīradya sadṛśīridu śvo dīrghaṃ sacante varuṇasyadhāma |
anavadyāstriṃśataṃ yojanānyekaikā kratuṃ pariyanti sadyaḥ ||
jānatyahnaḥ prathamasya nāma śukrā kṛṣṇādajaniṣṭa śvitīcī |
ṛtasya yoṣā na mināti dhāmāhar aharniṣkṛtamācarantī ||
kanyeva tanvā śāśadānāneṣi devi devamiyakṣamāṇam |
saṃsmayamānā yuvatiḥ purastādāvirigvedaakṣāṃsi kṛṇuṣe vibhātī ||
susaṃkāśā mātṛmṛṣṭeva yoṣāvistanvaṃ kṛṇuṣe dṛśe kam |
bhadrā tvamuṣo vitaraṃ vyucha na tat te anyā uṣasonaśanta ||
aśvāvatīrghomatīrigvedaśvavārā yatamānā raśmibhiḥ sūryasya |
parā ca yanti punarā ca yanti bhadrā nāma vahamānāuṣāsaḥ ||
ṛtasya raśmimanuyachamānā bhadram-bhadraṃ kratumasmāsu dhehi |
uṣo no adya suhavā vyuchāsmāsu rāyo maghavatsu ca syuḥ ||


Next: Hymn 124