The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 111


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 111

तक्षन रथं सुव्र्तं विदम्नापसस्तक्षन हरी इन्द्रवाहा वर्षण्वसू |
तक्षन पित्र्भ्यां रभवो युवद वयस्तक्षन्वत्साय मातरं सचाभुवम ||
आ नो यज्ञाय तक्षत रभुमद वयः करत्वे दक्षाय सुप्रजावतीमिषम |
यथा कषयाम सर्ववीरया विशा तन नःशर्धाय धासथा सविन्द्रियम ||
आ तक्षत सातिमस्मभ्यं रभवः सातिं रथाय सातिमर्वते नरः |
सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पर्तनासु सक्षणिम ||
रभुक्षणमिन्द्रमा हुव ऊतय रभून वाजान मरुतः सोमपीतये |
उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ||
रभुर्भराय सं शिशातु सातिं समर्यजिद वाजो अस्मानविष्टु |
तन नो ... ||

takṣan rathaṃ suvṛtaṃ vidamnāpasastakṣan harī indravāhā vṛṣaṇvasū |
takṣan pitṛbhyāṃ ṛbhavo yuvad vayastakṣanvatsāya mātaraṃ sacābhuvam ||
ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīmiṣam |
yathā kṣayāma sarigvedaavīrayā viśā tan naḥśardhāya dhāsathā svindriyam ||
ā takṣata sātimasmabhyaṃ ṛbhavaḥ sātiṃ rathāya sātimarigvedaate naraḥ |
sātiṃ no jaitrīṃ saṃ maheta viśvahā jāmimajāmiṃ pṛtanāsu sakṣaṇim ||
ṛbhukṣaṇamindramā huva ūtaya ṛbhūn vājān marutaḥ somapītaye |
ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe ||
ṛbhurbharāya saṃ śiśātu sātiṃ samaryajid vājo asmānaviṣṭu |
tan no ... ||


Next: Hymn 112