The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 106


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 106

इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे |
रथं न दुर्गाद वसवः सुदानवो विश्वस्मान नोंहसो निष पिपर्तन ||
त आदित्या आ गता सर्वतातये भूत देवा वर्त्रतूर्येषु शम्भुवः |
रथं ... ||
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रताव्र्धा |
रथं ... ||
नराशंसं वाजिनं वाजयन्निह कषयद्वीरं पूषणं सुम्नैरीमहे |
रथं ... ||
बर्हस्पते सदमिन नः सुगं कर्धि शं योर्यत ते मनुर्हितं तदीमहे |
रथं ... ||
इन्द्रं कुत्सो वर्त्रहणं शचीपतिं काटे निबाळ्ह रषिरह्वदूतये |
रथं ... ||
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता तरायतामप्रयुछन |
तन नो ... ||

indraṃ mitraṃ varuṇamaghnimūtaye mārutaṃ śardho aditiṃhavāmahe |
rathaṃ na durghād vasavaḥ sudānavo viśvasmān noaṃhaso niṣ pipartana ||
ta ādityā ā ghatā sarigvedaatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ |
rathaṃ ... ||
avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā |
rathaṃ ... ||
narāśaṃsaṃ vājinaṃ vājayanniha kṣayadvīraṃ pūṣaṇaṃ sumnairīmahe |
rathaṃ ... ||
bṛhaspate sadamin naḥ sughaṃ kṛdhi śaṃ yoryat te manurhitaṃ tadīmahe |
rathaṃ ... ||
indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣirahvadūtaye |
rathaṃ ... ||
devairno devyaditirni pātu devastrātā trāyatāmaprayuchan |
tan no ... ||


Next: Hymn 107