The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 105


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 105

चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि |
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ||
अर्थमिद वा उ अर्थिन आ जाया युवते पतिम |
तुञ्जाते वर्ष्ण्यं पयः परिदाय रसं दुहे वित्तम... ||
मो षु देव अदः सवरव पादि दिवस परि |
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम... ||
यज्ञं पर्छाम्यवमं स तद दूतो वि वोचति |
कव रतं पूर्व्यं गतं कस्तद बिभर्ति नूतनो वि... ||
अमी ये देवा सथन तरिष्वा रोचने दिवः |
कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि... ||
कद व रतस्य धर्णसि कद वरुणस्य चक्षणम |
कदर्यम्णो महस पथाति करामेम दूढ्यो वि... ||
अहम सो अस्मि यः पुरा सुते वदामि कानि चित |
तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि... ||
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः |
मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो वि... ||
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता |
तरितस्तद वेदाप्त्यः स जामित्वाय रेभति वि... ||
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः |
देवत्रा नु परवाच्यं सध्रीचीना नि वाव्र्तुर्वि... ||
सुपर्णा एत आसते मध्य आरोधने दिवः |
ते सेधन्ति पथो वर्कं तरन्तं यह्वतीरपो वि... ||
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम |
रतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... ||
अग्ने तव तयदुक्थ्यं देवेष्वस्त्याप्यम |
स नः सत्तो मनुष्वदा देवान यक्षि विदुष्टरो वि... ||
सत्तो होता मनुष्वदा देवानछा विदुष्टरः |
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... ||
बरह्मा कर्णोति वरुणो गातुविदं तमीमहे |
वयूर्णोति हर्दा मतिं नव्यो जायतां रतं वि... ||
असौ यः पन्था आदित्यो दिवि परवाच्यं कर्तः |
न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... ||
तरितः कूपे.अवहितो देवान हवत ऊतये |
तच्छुश्राव बर्हस्पतिः कर्ण्वन्नंहूरणादुरु वि... ||
अरुणो मा सक्र्द वर्कः पथा यन्तं ददर्श हि |
उज्जिहीते निचाय्या तष्टेव पर्ष्ट्यामयी वि... ||
एनाङगूषेण वयमिन्द्रवन्तो.अभि षयाम वर्जने सर्ववीराः |
तन नो ... ||

candramā apsvantarā suparṇo dhāvate divi |
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī ||
arthamid vā u arthina ā jāyā yuvate patim |
tuñjāte vṛṣṇyaṃ payaḥ paridāya rasaṃ duhe vittam... ||
mo ṣu deva adaḥ svarava pādi divas pari |
mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam... ||
yajñaṃ pṛchāmyavamaṃ sa tad dūto vi vocati |
kva ṛtaṃ pūrigvedayaṃ ghataṃ kastad bibharti nūtano vi... ||
amī ye devā sthana triṣvā rocane divaḥ |
kad va ṛtaṃ kadanṛtaṃ kva pratnā va āhutirigveda... ||
kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam |
kadaryamṇo mahas pathāti krāmema dūḍhyo vi... ||
aham so asmi yaḥ purā sute vadāmi kāni cit |
taṃ mā vyantyādhyo vṛko na tṛṣṇajaṃ mṛghaṃ vi... ||
saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ |
mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vi... ||
amī ye sapta raśmayastatrā me nābhirātatā |
tritastad vedāptyaḥ sa jāmitvāya rebhati vi... ||
amī ye pañcokṣaṇo madhye tasthurmaho divaḥ |
devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛturigveda... ||
suparṇā eta āsate madhya ārodhane divaḥ |
te sedhanti patho vṛkaṃ tarantaṃ yahvatīrapo vi... ||
navyaṃ tadukthyaṃ hitaṃ devāsaḥ supravācanam |
ṛtamarṣanti sindhavaḥ satyaṃ tātāna sūryo vi... ||
aghne tava tyadukthyaṃ deveṣvastyāpyam |
sa naḥ satto manuṣvadā devān yakṣi viduṣṭaro vi... ||
satto hotā manuṣvadā devānachā viduṣṭaraḥ |
aghnirhavyā suṣūdati devo deveṣu medhiro vi... ||
brahmā kṛṇoti varuṇo ghātuvidaṃ tamīmahe |
vyūrṇoti hṛdā matiṃ navyo jāyatāṃ ṛtaṃ vi... ||
asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ |
na sa devā atikrame taṃ martāso na paśyatha vi... ||
tritaḥ kūpe.avahito devān havata ūtaye |
tacchuśrāva bṛhaspatiḥ kṛṇvannaṃhūraṇāduru vi... ||
aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi |
ujjihīte nicāyyā taṣṭeva pṛṣṭyāmayī vi... ||
enāṅghūṣeṇa vayamindravanto.abhi ṣyāma vṛjane sarigvedaavīrāḥ |
tan no ... ||


Next: Hymn 106