The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 101


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 101

पर मन्दिने पितुमदर्चता वचो यः कर्ष्णगर्भा निरहन्न्र्जिश्वना |
अवस्यवो वर्षणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ||
यो वयंसं जाह्र्षाणेन मन्युना यः शम्बरं यो अहन पिप्रुमव्रतम |
इन्द्रो यः शुष्णमशुषं नयाव्र्णं म. .. ||
यस्य दयावाप्र्थिवी पौंस्यं महद यस्य वरते वरुणो यस्य सूर्यः |
यस्येन्द्रस्य सिन्धवः सश्चति वरतं म... ||
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि सथिरः |
वीळोश्चिदिन्द्रो यो असुन्वतो वधो म... ||
यो विश्वस्य जगतः पराणतस पतिर्यो बरह्मणे परथमो गा अविन्दत |
इन्द्रो यो दस्यून्रधरानवातिरन म... ||
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः |
इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म... ||
रुद्राणामेति परदिशा विचक्षणो रुद्रेभिर्योषा तनुते पर्थु जरयः |
इन्द्रं मनीषा अभ्यर्चति शरुतं म... ||
यद वा मरुत्वः परमे सधस्थे यद वावमे वर्जने मादयासे |
अत आ याह्यध्वरं नो अछा तवाया हविश्चक्र्मा सत्यराधः ||
तवायेन्द्र सोमं सुषुमा सुदक्ष तवाया हविश्चक्र्मा बरह्मवाहः |
अधा नियुत्वः सगणो मरुद्भिरस्मिन यज्ञे बर्हिषिमादयस्व ||
मादयस्व हरिभिर्ये त इन्द्र वि षयस्व शिप्रे वि सर्जस्व धेने |
आ तवा सुशिप्र हरयो वहन्तूशन हव्यानि परति नो जुषस्व ||
मरुत्स्तोत्रस्य वर्जनस्य गोपा वयमिन्द्रेण सनुयाम वाजम |
तन नो ... ||

pra mandine pitumadarcatā vaco yaḥ kṛṣṇagharbhā nirahannṛjiśvanā |
avasyavo vṛṣaṇaṃ vajradakṣiṇaṃ marutvantaṃ sakhyāya havāmahe ||
yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprumavratam |
indro yaḥ śuṣṇamaśuṣaṃ nyāvṛṇaṃ ma. .. ||
yasya dyāvāpṛthivī pauṃsyaṃ mahad yasya vrate varuṇo yasya sūryaḥ |
yasyendrasya sindhavaḥ saścati vrataṃ ma... ||
yo aśvānāṃ yo ghavāṃ ghopatirigvedaaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ |
vīḷościdindro yo asunvato vadho ma... ||
yo viśvasya jaghataḥ prāṇatas patiryo brahmaṇe prathamo ghā avindat |
indro yo dasyūnradharānavātiran ma... ||
yaḥ śūrebhirhavyo yaśca bhīrubhiryo dhāvadbhirhūyate yaśca jighyubhiḥ |
indraṃ yaṃ viśvā bhuvanābhi sandadhurma... ||
rudrāṇāmeti pradiśā vicakṣaṇo rudrebhiryoṣā tanute pṛthu jrayaḥ |
indraṃ manīṣā abhyarcati śrutaṃ ma... ||
yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse |
ata ā yāhyadhvaraṃ no achā tvāyā haviścakṛmā satyarādhaḥ ||
tvāyendra somaṃ suṣumā sudakṣa tvāyā haviścakṛmā brahmavāhaḥ |
adhā niyutvaḥ saghaṇo marudbhirasmin yajñe barhiṣimādayasva ||
mādayasva haribhirye ta indra vi ṣyasva śipre vi sṛjasva dhene |
ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva ||
marutstotrasya vṛjanasya ghopā vayamindreṇa sanuyāma vājam |
tan no ... ||


Next: Hymn 102