The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 95


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 95

दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते |
हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः ||
दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम |
तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति ||
तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु |
पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु ||
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः |
बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान ||
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे |
उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते ||
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः |
स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ||
उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन |
उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति ||
तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः |
कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव ||
उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम |
विश्वेभिरग्ने सवयशोभिरिद्धो.अदब्धेभिः पायुभिः पाह्यस्मान ||
धन्वन सरोतः कर्णुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति कषाम |
विश्वा सनानि जठरेषु धत्ते.अन्तर्नवासु चरति परसूषु ||
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि |
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||

dve vīrūpe carataḥ svarthe anyānyā vatsamupa dhāpayete |
hariranyasyāṃ bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ ||
daśemaṃ tvaṣṭurjanayanta gharbhamatandrāso yuvatayo vibhṛtram |
tighmānīkaṃ svayaśasaṃ janeṣu virocamānaṃ pari ṣīṃ nayanti ||
trīṇi jānā pari bhūṣantyasya samudra ekaṃ divyekamapsu |
pūrigvedaāmanu pra diśaṃ pārthivānāṃ ṛtūn praśāsad vidadhāvanuṣṭhu ||
ka imaṃ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ |
bahvīnāṃ gharbho apasāmupasthān mahān kavirniścarati svadhāvān ||
āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe |
ubhe tvaṣṭurbibhyaturjāyamānāt pratīcī siṃhamprati joṣayete ||
ubhe bhadre joṣayete na mene ghāvo na vāśrā upa tasthurevaiḥ |
sa dakṣāṇāṃ dakṣapatirbabhūvāñjanti yaṃ dakṣiṇato havirbhiḥ ||
ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan |
ucchukramatkamajate simasmān navā mātṛbhyo vasanā jahāti ||
tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane ghobhiradbhiḥ |
kavirbudhnaṃ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva ||
uru te jrayaḥ paryeti budhnaṃ virocamānaṃ mahiṣasya dhāma |
viśvebhiraghne svayaśobhiriddho.adabdhebhiḥ pāyubhiḥ pāhyasmān ||
dhanvan srotaḥ kṛṇute ghātumūrmiṃ śukrairūrmibhirabhinakṣati kṣām |
viśvā sanāni jaṭhareṣu dhatte.antarnavāsu carati prasūṣu ||
evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ ||


Next: Hymn 96