The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 92


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 92

एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते |
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ||
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत |
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ||
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः |
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ||
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम |
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ||
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम |
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ||
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति |
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ||
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः |
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ||
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम |
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ||
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति |
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ||
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना |
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ||
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति |
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ||
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत |
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ||
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति |
येन तोकंच तनयं च धामहे ||
उषो अद्येह गोमत्यश्वावति विभावरि |
रेवदस्मे वयुछ सून्र्तावति ||
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः |
अथा नोविश्वा सौभगान्या वह ||
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत |
अर्वाग रथं समनसा नि यछतम ||
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः |
आ नूर्जं वहतमश्विना युवम ||
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी |
उषर्बुधो वहन्तु सोमपीतये ||

etā u tyā uṣasaḥ ketumakrata pūrigvedae ardhe rajaso bhānumañjate |
niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati ghāvo'ruṣīryanti mātaraḥ ||
udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrghā ayuksata |
akrannuṣāso vayunāni pūrigvedaathā ruśantaṃ bhānumaruṣīraśiśrayuḥ ||
arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ |
iṣaṃ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate ||
adhi peśāṃsi vapate nṛtūrivāporṇute vakṣa usreva barjaham |
jyotirigvedaśvasmai bhuvanāya kṛṇvatī ghāvo na vrajaṃ vyuṣā āvartamaḥ ||
pratyarcī ruśadasyā adarśi vi tiṣṭhate bādhate kṛṣṇamabhvam |
svaruṃ na peśo vidatheṣvañjañcitraṃ divo duhitā bhānumaśret ||
atāriṣma tamasas pāramasyoṣā uchantī vayunā kṛṇoti |
śriye chando na smayate vibhātī supratīkā saumanasāyājīghaḥ ||
bhāsvatī netrī sūnṛtānāṃ diva stave duhitā ghotamebhiḥ |
prajāvato nṛvato aśvabudhyānuṣo ghoaghrānupa māsi vājān ||
uṣastamaśyāṃ yaśasaṃ suvīraṃ dāsapravarghaṃ rayimaśvabudhyam |
sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhaghe bṛhantam ||
viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururigvedayā vi bhāti |
viśvaṃ jīvaṃ carase bodhayantī viśvasya vācamavidan manāyoḥ ||
punaḥ-punarjāyamānā purāṇī samānaṃ varṇamabhi śumbhamānā |
śvaghnīva kṛtnurigvedaja āminānā martasya devī jarayantyāyuḥ ||
vyūrṇvatī divo antānabodhyapa svasāraṃ sanutaryuyoti |
praminatī manuṣyā yughāni yoṣā jārasya cakṣasā vi bhāti ||
paśūn na citrā subhaghā prathānā sindhurna kṣoda urigvedayā vyaśvait |
aminatī daivyāni vratāni sūryasya ceti raśmibhirdṛśānā ||
uṣastaccitramā bharāsmabhyaṃ vājinīvati |
yena tokaṃca tanayaṃ ca dhāmahe ||
uṣo adyeha ghomatyaśvāvati vibhāvari |
revadasme vyucha sūnṛtāvati ||
yukṣvā hi vājinīvatyaśvānadyāruṇānuṣaḥ |
athā noviśvā saubhaghānyā vaha ||
aśvinā vartirasmadā ghomad dasrā hiraṇyavat |
arigvedaāgh rathaṃ samanasā ni yachatam ||
yāvitthā ślokamā divo jyotirjanāya cakrathuḥ |
ā naūrjaṃ vahatamaśvinā yuvam ||
eha devā mayobhuvā dasrā hiraṇyavartanī |
uṣarbudho vahantu somapītaye ||


Next: Hymn 93