The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 71


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 71

उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः |
सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः ||
वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण |
चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः ||
दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः |
अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः ||
मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत |
आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय ||
महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान |
सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात ||
सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून |
वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि ||
अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः |
न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान ||
आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके |
अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च ||
मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे |
राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा ||
मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन |
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ||

upa pra jinvannuśatīruśantaṃ patiṃ na nityaṃ janayaḥ sanīḷāḥ |
svasāraḥ śyāvīmaruṣīmajuṣrañcitramuchantīmuṣasaṃ na ghāvaḥ ||
vīḷu cid dṛḷhā pitaro na ukthairadriṃ rujannaṅghiraso raveṇa |
cakrurdivo bṛhato ghātumasme ahaḥ svarigvedaviduḥ ketumusrāḥ ||
dadhannṛtaṃ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ |
atṛṣyantīrapaso yantyachā devāñ janma prayasā vardhayantīḥ ||
mathīd yadīṃ vibhṛto mātariśvā ghṛhe-ghṛhe śyeto jenyo bhūt |
ādīṃ rājñe na sahīyase sacā sannā dūtyaṃ bhṛghavāṇo vivāya ||
mahe yat pitra īṃ rasaṃ dive karava tsarat pṛśanyaścikitvān |
sṛjadastā dhṛṣatā didyumasmai svāyāṃ devo duhitari tviṣiṃ dhāt ||
sva ā yastubhyaṃ dama ā vibhāti namo vā dāśāduśato anu dyūn |
vardho aghne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi ||
aghniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ |
na jāmibhirigveda cikite vayo no vidā deveṣu pramatiṃ cikitvān ||
ā yadiṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaurabhīke |
aghniḥ śardhamanavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayacca ||
mano na yo.adhvanaḥ sadya etyekaḥ satrā sūro vasva īśe |
rājānā mitrāvaruṇā supāṇī ghoṣu priyamamṛtaṃ rakṣamāṇā ||
mā no aghne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san |
nabho na rūpaṃ jarimā mināti purā tasyā abhiśasteradhīhi ||


Next: Hymn 72