The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 69


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 69

शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः |
परि परजातः करत्वा बभूथ भुवो देवानां पिता पुत्रः सन ||
वेधा अद्र्प्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मा पितूनाम |
जने न शेव आहूर्यः सन मध्ये निषत्तो रण्वो दुरोणे ||
पुत्रो न जातो रण्वो दुरोणे वाजी न परीतो विशो वि तारीत |
विशो यदह्वे नर्भिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ||
नकिष ट एता वरता मिनन्ति नर्भ्यो यदेभ्यः शरुष्टिं चकर्थ |
तत तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तो विवे रपांसि ||
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै |
तमना वहन्तो दुरो वय रण्वन नवन्त विश्वे सवर्द्र्शीके ||

śukraḥ śuśukvānuṣo na jāraḥ paprā samīcī divo najyotiḥ |
pari prajātaḥ kratvā babhūtha bhuvo devānāṃ pitā putraḥ san ||
vedhā adṛpto aghnirigvedajānannūdharna ghonāṃ svādmā pitūnām |
jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe ||
putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt |
viśo yadahve nṛbhiḥ sanīḷā aghnirdevatvā viśvānyaśyāḥ ||
nakiṣ ṭa etā vratā minanti nṛbhyo yadebhyaḥ śruṣṭiṃ cakartha |
tat tu te daṃso yadahan samānairnṛbhiryad yukto vive rapāṃsi ||
uṣo na jāro vibhāvosraḥ saṃjñātarūpaściketadasmai |
tmanā vahanto duro vy ṛṇvan navanta viśve svardṛśīke ||


Next: Hymn 70