The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 68


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 68

शरीणन्नुप सथाद दिवं भुरण्यु सथातुश्चरथमक्तून्व्यूर्णोत |
परि यदेषामेको विश्वेषां भुवद देवो देवानां महित्वा ||
आदित ते विश्वे करतुं जुषन्त शुष्काद यद देव जीवो जनिष्ठाः |
भजन्त विश्वे देवत्वं नाम रतं सपन्तो अम्र्तमेवैः ||
रतस्य परेषा रतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः |
यस्तुभ्यं दाशाद यो वा ते शिक्षात तस्मै चिकित्वान्रयिं दयस्व ||
होता निषत्तो मनोरपत्ये स चिन नवासां पती रयीणाम |
इछन्त रेतो मिथस्तनूषु सं जानत सवैर्दक्षैरमूराः ||
पितुर्न पुत्राः करतुं जुषन्त शरोषन ये अस्य शासं तुरासः |
वि राय और्णोद दुरः पुरुक्षुः पिपेश नाकं सत्र्भिर्दमूनाः ||

śrīṇannupa sthād divaṃ bhuraṇyu sthātuścarathamaktūnvyūrṇot |
pari yadeṣāmeko viśveṣāṃ bhuvad devo devānāṃ mahitvā ||
ādit te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ |
bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtamevaiḥ ||
ṛtasya preṣā ṛtasya dhītirigvedaśvāyurigvedaśve apāṃsi cakruḥ |
yastubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvānrayiṃ dayasva ||
hotā niṣatto manorapatye sa cin nvāsāṃ patī rayīṇām |
ichanta reto mithastanūṣu saṃ jānata svairdakṣairamūrāḥ ||
piturna putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ |
vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhirdamūnāḥ ||


Next: Hymn 69