The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 67


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 67

वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम |
कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट ||
हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन |
विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन ||
अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः |
परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ||
य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य |
वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै ||
वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः |
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||

vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam |
kṣemo na sādhuḥ kraturna bhadro bhuvat svādhirhotā havyavāṭ ||
haste dadhāno nṛmṇā viśvānyame devān dhād ghuhā niṣīdan |
vidantīmatra naro dhiyandhā hṛdā yat taṣṭān mantrānaśaṃsan ||
ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyāṃ mantrebhiḥ satyaiḥ |
priyā padāni paśvo ni pāhi viśvāyuraghne ghuhā ghuhaṃ ghāḥ ||
ya īṃ ciketa ghuhā bhavantamā yaḥ sasāda dhārāṃ ṛtasya |
vi ye cṛtanty ṛtā sapanta ādid vasūni pra vavācāsmai ||
vi yo vīrutsu rodhan mahitvota prajā uta prasūṣvantaḥ |
cittirapāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ ||


Next: Hymn 68