The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 66


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 66

रयिर्न चित्रा सूरो न सन्द्र्गायुर्न पराणो नित्यो नसूनुः |
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ||
दाधार कषेममोको न रण्वो यवो न पक्वो जेता जनानाम |
रषिर्न सतुभ्वा विक्षु परशस्तो वाजी न परीतो वयोदधति ||
दुरोकशोचिः करतुर्न नित्यो जायेव योनावरं विश्वस्मै |
चित्रो यदभ्राट छवेतो न विक्षु रथो न रुक्मी तवेषः समत्सु ||
सेनेव सर्ष्टामं दधात्यस्तुर्न दिद्युत तवेषप्रतीका |
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम ||
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम |
सिन्धुर्न कषोदः पर नीचीरैनोन नवन्त गावः सवर्द्र्शीके ||

rayirna citrā sūro na sandṛghāyurna prāṇo nityo nasūnuḥ |
takvā na bhūrṇirigvedaanā siṣakti payo na dhenuḥ śucirigvedabhāvā ||
dādhāra kṣemamoko na raṇvo yavo na pakvo jetā janānām |
ṛṣirna stubhvā vikṣu praśasto vājī na prīto vayodadhati ||
durokaśociḥ kraturna nityo jāyeva yonāvaraṃ viśvasmai |
citro yadabhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu ||
seneva sṛṣṭāmaṃ dadhātyasturna didyut tveṣapratīkā |
yamo ha jāto yamo janitvaṃ jāraḥ kanīnāṃ patirjanīnām ||
taṃ vaścarāthā vayaṃ vasatyāstaṃ na ghāvo nakṣanta iddham |
sindhurna kṣodaḥ pra nīcīrainon navanta ghāvaḥ svardṛśīke ||


Next: Hymn 67