The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 44


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 44

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य |
आ दाशुषे जातवेदो वहा तवमद्या देवानुषर्बुधः ||
जुष्टो हि दूतो असि हव्यवाहनो.अग्ने रथीरध्वराणाम |
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि शरवो बर्हत ||
अद्या दूतं वर्णीमहे वसुमग्निं पुरुप्रियम |
धूमकेतुं भार्जीकं वयुष्टिषु यज्ञानामध्वरश्रियम ||
शरेष्ठं यविष्ठमतिथिं सवाहुतं जुष्टं जनाय दाशुषे |
देवानछा यातवे जातवेदसमग्निमीळे वयुष्टिषु ||
सतविष्यामि तवामहं विश्वस्याम्र्त भोजन |
अग्ने तरातारमम्र्तं मियेध्य यजिष्ठं हव्यवाहन ||
सुशंसो बोधि गर्णते यविष्ठ्य मधुजिह्वः सवाहुतः |
परस्कण्वस्य परतिरन्नायुर्जीवसे नमस्या दैव्यं जनम ||
होतारं विश्ववेदसं सं हि तवा विश इन्धते |
स आ वह पुरुहूत परचेतसो.अग्ने देवानिह दरवत ||
सवितारमुषसमश्विना भगमग्निं वयुष्टिषु कषपः |
कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं सवध्वर ||
पतिर हि अध्वराणाम अग्ने दूतो विशाम असि |
उषर्बुध आवह सोमपीतये देवानद्य सवर्द्र्शः ||
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः |
असि गरामेष्वविता पुरोहितो.असि यज्ञेषु मानुषः ||
नि तवा यज्ञस्य साधनमग्ने होतारं रत्विजम |
मनुष्वद देव धीमहि परचेतसं जीरं दूतममर्त्यम ||
यद देवानां मित्रमहः पुरोहितो.अन्तरो यासि दूत्यम |
सिन्धोरिव परस्वनितास ऊर्मयो.अग्नेर्भ्राजन्ते अर्चयः ||
शरुधि शरुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः |
आ सीदन्तु बर्हिषि मित्रो अर्यमा परातर्यावाणो अध्वरम ||
शर्ण्वन्तु सतोमं मरुतः सुदानवो.अग्निजिह्वा रताव्र्धः |
पिबतु सोमं वरुणो धर्तव्रतो.अश्विभ्यामुषसा सजूः ||

aghne vivasvaduṣasaścitraṃ rādho amartya |
ā dāśuṣe jātavedo vahā tvamadyā devānuṣarbudhaḥ ||
juṣṭo hi dūto asi havyavāhano.aghne rathīradhvarāṇām |
sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat ||
adyā dūtaṃ vṛṇīmahe vasumaghniṃ purupriyam |
dhūmaketuṃ bhāṛjīkaṃ vyuṣṭiṣu yajñānāmadhvaraśriyam ||
śreṣṭhaṃ yaviṣṭhamatithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe |
devānachā yātave jātavedasamaghnimīḷe vyuṣṭiṣu ||
staviṣyāmi tvāmahaṃ viśvasyāmṛta bhojana |
aghne trātāramamṛtaṃ miyedhya yajiṣṭhaṃ havyavāhana ||
suśaṃso bodhi ghṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ |
praskaṇvasya pratirannāyurjīvase namasyā daivyaṃ janam ||
hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate |
sa ā vaha puruhūta pracetaso.aghne devāniha dravat ||
savitāramuṣasamaśvinā bhaghamaghniṃ vyuṣṭiṣu kṣapaḥ |
kaṇvāsastvā sutasomāsa indhate havyavāhaṃ svadhvara ||
patir hi adhvarāṇām aghne dūto viśām asi |
uṣarbudha āvaha somapītaye devānadya svardṛśaḥ ||
aghne pūrigvedaā anūṣaso vibhāvaso dīdetha viśvadarṣataḥ |
asi ghrāmeṣvavitā purohito.asi yajñeṣu mānuṣaḥ ||
ni tvā yajñasya sādhanamaghne hotāraṃ ṛtvijam |
manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtamamartyam ||
yad devānāṃ mitramahaḥ purohito.antaro yāsi dūtyam |
sindhoriva prasvanitāsa ūrmayo.aghnerbhrājante arcayaḥ ||
śrudhi śrutkarṇa vahnibhirdevairaghne sayāvabhiḥ |
ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||
śṛṇvantu stomaṃ marutaḥ sudānavo.aghnijihvā ṛtāvṛdhaḥ |
pibatu somaṃ varuṇo dhṛtavrato.aśvibhyāmuṣasā sajūḥ ||


Next: Hymn 45