The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 29


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 29

यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि |
आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ ||
शिप्रिन वाजानां पते शचीवस्तव दंसना |
आ ... ||
नि षवापया मिथूद्र्शा सस्तामबुध्यमाने |
आ ... ||
ससन्तु तया अरातयो बोधन्तु शूर रातयः |
आ ... ||
समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया |
आ ... ||
पताति कुण्ड्र्णाच्या दूरं वातो वनादधि |
आ ... ||
सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम |
आ ... ||

yaccid dhi satya somapā anāśastā iva smasi |
ā tū na indra śaṃsaya ghoṣvaśveṣu subhriṣu sahasreṣu tuvīmagha ||
śiprin vājānāṃ pate śacīvastava daṃsanā |
ā ... ||
ni ṣvāpayā mithūdṛśā sastāmabudhyamāne |
ā ... ||
sasantu tyā arātayo bodhantu śūra rātayaḥ |
ā ... ||
samindra ghardabhaṃ mṛṇa nuvantaṃ pāpayāmuyā |
ā ... ||
patāti kuṇḍṛṇācyā dūraṃ vāto vanādadhi |
ā ... ||
sarigvedaaṃ parikrośaṃ jahi jambhayā kṛkadāśvam |
ā ... ||


Next: Hymn 30