The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 28


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 28

यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे |
उलूखलसुतानामवेद विन्द्र जल्गुलः ||
यत्र दवाविव जघनाधिषवण्या कर्ता |
उलू... ||
यत्र नार्यपच्यवमुपच्यवं च शिक्षते |
उलू... ||
यत्र मन्थां विबध्नते रश्मीन यमितवा इव |
उलू... ||
यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे |
इह दयुमत्तमं वद यजतामिव दुन्दुभिः ||
उत सम ते वनस्पते वातो वि वात्यग्रमित |
अथो इन्द्राय पातवे सुनु सोममुलूखल ||
आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः |
हरी इवान्धांसि बप्सता ||
ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः |
इन्द्राय मधुमत सुतम ||
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज |
नि धेहि गोरधि तवचि ||

yatra ghrāvā pṛthubudhna ūrdhvo bhavati sotave |
ulūkhalasutānāmaved vindra jalghulaḥ ||
yatra dvāviva jaghanādhiṣavaṇyā kṛtā |
ulū... ||
yatra nāryapacyavamupacyavaṃ ca śikṣate |
ulū... ||
yatra manthāṃ vibadhnate raśmīn yamitavā iva |
ulū... ||
yaccid dhi tvaṃ ghṛheghṛha ulūkhalaka yujyase |
iha dyumattamaṃ vada yajatāmiva dundubhiḥ ||
uta sma te vanaspate vāto vi vātyaghramit |
atho indrāya pātave sunu somamulūkhala ||
āyajī vājasātamā tā hyuccā vijarbhṛtaḥ |
harī ivāndhāṃsi bapsatā ||
tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ |
indrāya madhumat sutam ||
ucchiṣṭaṃ camvorbhara somaṃ pavitra ā sṛja |
ni dhehi ghoradhi tvaci ||


Next: Hymn 29