The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 26


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 26

वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते |
सेमं नो अध्वरं यज ||
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः |
अग्ने दिवित्मता वचः ||
आ नि षमा सूनवे पितापिर्यजत्यापये |
सखा सख्ये वरेण्यः ||
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा |
सीदन्तु मनुषो यथा ||
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च |
इमा उ षु शरुधी गिरः ||
यच्चिद धि शश्वता तना देवं-देवं यजामहे |
तवे इद्धूयते हविः ||
परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः |
परियाः सवग्नयो वयम ||
सवग्नयो हि वार्यं देवासो दधिरे च नः |
सवग्नयो मनामहे ||
अथा न उभयेषामम्र्त मर्त्यानाम |
मिथः सन्तु परशस्तयः ||
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः |
चनो धाः सहसो यहो ||

vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate |
semaṃ no adhvaraṃ yaja ||
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ |
aghne divitmatā vacaḥ ||
ā ni ṣmā sūnave pitāpiryajatyāpaye |
sakhā sakhye vareṇyaḥ ||
ā no barhī riśādaso varuṇo mitro aryamā |
sīdantu manuṣo yathā ||
pūrigvedaya hotarasya no mandasva sakhyasya ca |
imā u ṣu śrudhī ghiraḥ ||
yaccid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe |
tve iddhūyate haviḥ ||
priyo no astu viśpatirhotā mandro vareṇyaḥ |
priyāḥ svaghnayo vayam ||
svaghnayo hi vāryaṃ devāso dadhire ca naḥ |
svaghnayo manāmahe ||
athā na ubhayeṣāmamṛta martyānām |
mithaḥ santu praśastayaḥ ||
viśvebhiraghne aghnibhirimaṃ yajñamidaṃ vacaḥ |
cano dhāḥ sahaso yaho ||


Next: Hymn 27