The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 20


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 20

अयं देवाय जन्मने सतोमो विप्रेभिरासया |
अकारि रत्नधातमः ||
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी |
शमीभिर्यज्ञमाशत ||
तक्षन नासत्याभ्यां परिज्मानं सुखं रथम |
तक्षन धेनुं सबर्दुघाम ||
युवाना पितरा पुनः सत्यमन्त्रा रजूयवः |
रभवो विष्ट्यक्रत ||
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता |
आदित्येभिश्च राजभिः ||
उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम |
अकर्तचतुरः पुनः ||
ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते |
एकम-एकंसुशस्तिभिः ||
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
भागं देवेषु यज्ञियम ||

ayaṃ devāya janmane stomo viprebhirāsayā |
akāri ratnadhātamaḥ ||
ya indrāya vacoyujā tatakṣurmanasā harī |
śamībhiryajñamāśata ||
takṣan nāsatyābhyāṃ parijmānaṃ sukhaṃ ratham |
takṣan dhenuṃ sabardughām ||
yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
ṛbhavo viṣṭyakrata ||
saṃ vo madāso aghmatendreṇa ca marutvatā |
ādityebhiśca rājabhiḥ ||
uta tyaṃ camasaṃ navaṃ tvaṣṭurdevasya niṣkṛtam |
akartacaturaḥ punaḥ ||
te no ratnāni dhattana trirā sāptāni sunvate |
ekam-ekaṃsuśastibhiḥ ||
adhārayanta vahnayo.abhajanta sukṛtyayā |
bhāghaṃ deveṣu yajñiyam ||


Next: Hymn 21