The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 15


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 15

इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः |
मत्सरासस्तदोकसः ||
मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन |
यूयं हि षठा सुदानवः ||
अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना |
तवंहि रत्नधा असि ||
अग्ने देवानिहा वह सादया योनिषु तरिषु |
परि भूष पिब रतुना ||
बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु |
तवेद धि सख्यमस्त्र्तम ||
युवं दक्षं धर्तव्रत मित्रावरुण दूळभम |
रतुना यज्ञमाशाथे ||
दरविणोदा दरविणसो गरावहस्तासो अध्वरे |
यज्ञेषु देवमीळते ||
दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे |
देवेषु ता वनामहे ||
दरविणोदाः पिपीषति जुहोत पर च तिष्ठत |
नेष्ट्राद रतुभिरिष्यत ||
यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे |
अध समा नो ददिर्भव ||
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत |
रतुना यज्ञवाहसा ||
गार्हपत्येन सन्त्य रतुना यज्ञनीरसि |
देवान देवयते यज ||

indra somaṃ piba ṛtunā tvā viśantvindavaḥ |
matsarāsastadokasaḥ ||
marutaḥ pibata ṛtunā potrād yajñaṃ punītana |
yūyaṃ hi ṣṭhā sudānavaḥ ||
abhi yajñaṃ ghṛṇīhi no ghnāvo neṣṭaḥ piba ṛtunā |
tvaṃhi ratnadhā asi ||
aghne devānihā vaha sādayā yoniṣu triṣu |
pari bhūṣa piba ṛtunā ||
brāhmaṇādindra rādhasaḥ pibā somaṃ ṛtūnranu |
taved dhi sakhyamastṛtam ||
yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham |
ṛtunā yajñamāśāthe ||
draviṇodā draviṇaso ghrāvahastāso adhvare |
yajñeṣu devamīḷate ||
draviṇodā dadātu no vasūni yāni śṛṇvire |
deveṣu tā vanāmahe ||
draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
neṣṭrād ṛtubhiriṣyata ||
yat tvā turīyaṃ ṛtubhirdraviṇodo yajāmahe |
adha smā no dadirbhava ||
aśvinā pibataṃ madhu dīdyaghnī śucivrata |
ṛtunā yajñavāhasā ||
ghārhapatyena santya ṛtunā yajñanīrasi |
devān devayate yaja ||


Next: Hymn 16