The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 6


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 6

युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः |
रोचन्तेरोचना दिवि ||
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे |
शोणा धर्ष्णू नर्वाहसा ||
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे |
समुषद्भिरजायथाः ||
आदह सवधामनु पुनर्गर्भत्वमेरिरे |
दधाना नामयज्ञियम ||
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः |
अविन्द उस्रिया अनु ||
देवयन्तो यथा मतिमछा विदद्वसुं गिरः |
महामनूषत शरुतम ||
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा |
मन्दू समानवर्चसा ||
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति |
गणैरिन्द्रस्य काम्यैः ||
अतः परिज्मन्ना गहि दिवो वा रोचनादधि |
समस्मिन्न्र्ञ्जते गिरः ||
इतो वा सातिमीमहे दिवो वा पार्थिवादधि |
इन्द्रं महोवा रजसः ||

yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ |
rocanterocanā divi ||
yuñjantyasya kāmyā harī vipakṣasā rathe |
śoṇā dhṛṣṇū nṛvāhasā ||
ketuṃ kṛṇvannaketave peśo maryā apeśase |
samuṣadbhirajāyathāḥ ||
ādaha svadhāmanu punargharbhatvamerire |
dadhānā nāmayajñiyam ||
vīḷu cidārujatnubhirghuhā cidindra vahnibhiḥ |
avinda usriyā anu ||
devayanto yathā matimachā vidadvasuṃ ghiraḥ |
mahāmanūṣata śrutam ||
indreṇa saṃ hi dṛkṣase saṃjaghmāno abibhyuṣā |
mandū samānavarcasā ||
anavadyairabhidyubhirmakhaḥ sahasvadarcati |
ghaṇairindrasya kāmyaiḥ ||
ataḥ parijmannā ghahi divo vā rocanādadhi |
samasminnṛñjate ghiraḥ ||
ito vā sātimīmahe divo vā pārthivādadhi |
indraṃ mahovā rajasaḥ ||


Next: Hymn 7